Original

इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ।युवा षोडशवर्षो हि यदद्य भविता भवान् ॥ २२ ॥

Segmented

इत्थम् च परितुष्टम् माम् विजानीहि भृगूद्वह युवा षोडश-वर्षः हि यद् अद्य भविता भवान्

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
pos=i
परितुष्टम् परितुष् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
भृगूद्वह भृगूद्वह pos=n,g=m,c=8,n=s
युवा युवन् pos=n,g=m,c=1,n=s
षोडश षोडशन् pos=a,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s
हि हि pos=i
यद् यत् pos=i
अद्य अद्य pos=i
भविता भू pos=v,p=3,n=s,l=lrt
भवान् भवत् pos=a,g=m,c=1,n=s