Original

गौतम उवाच ।दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते ।तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ॥ २१ ॥

Segmented

गौतम उवाच दक्षिणा परितोषो वै गुरूणाम् सद्भिः उच्यते तव हि आचरतः ब्रह्मन् तुष्टः ऽहम् वै न संशयः

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
परितोषो परितोष pos=n,g=m,c=1,n=s
वै वै pos=i
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
सद्भिः सत् pos=a,g=m,c=3,n=p
उच्यते वच् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
आचरतः आचर् pos=va,g=m,c=6,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s