Original

उत्तङ्क उवाच ।गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम ।तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ २० ॥

Segmented

उत्तङ्क उवाच गुरु-अर्थम् कम् प्रयच्छामि ब्रूहि त्वम् द्विजसत्तम तम् उपाकृत्य गच्छेयम् अनुज्ञातः त्वया विभो

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपाकृत्य उपाकृ pos=vi
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s