Original

वैशंपायन उवाच ।उत्तङ्को महता युक्तस्तपसा जनमेजय ।गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत् ॥ २ ॥

Segmented

वैशंपायन उवाच उत्तङ्को महता युक्तः तपसा जनमेजय गुरु-भक्तः स तेजस्वी न अन्यम् कंचिद् अपूजयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अपूजयत् पूजय् pos=v,p=3,n=s,l=lan