Original

किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव ।अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ॥ १९ ॥

Segmented

किम् तु अद्य यदि ते श्रद्धा गमनम् प्रति भार्गव अनुज्ञाम् गृह्य मत्तः त्वम् गृहान् गच्छस्व माचिरम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
अद्य अद्य pos=i
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
मत्तः मद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
गच्छस्व गम् pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i