Original

गौतम उवाच ।त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव ।व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ॥ १८ ॥

Segmented

गौतम उवाच त्वद्-प्रीति-युक्तेन मया गुरु-शुश्रूषया तव व्यतिक्रामत् महान् कालो न अवबुद्धः द्विजर्षभ

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वद् त्वद् pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
व्यतिक्रामत् व्यतिक्रम् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
pos=i
अवबुद्धः अवबुध् pos=va,g=m,c=1,n=s,f=part
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s