Original

भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया ।उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ १७ ॥

Segmented

भवता हि अभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया उपपन्ना द्विजश्रेष्ठ शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
हि हि pos=i
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
शिष्याः शिष्य pos=n,g=m,c=1,n=p
प्रत्यवरा प्रत्यवर pos=a,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
उपपन्ना उपपद् pos=va,g=m,c=1,n=p,f=part
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i