Original

जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे ।शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ॥ १६ ॥

Segmented

जरा इयम् न अवबुद्धा मे न अभिज्ञातम् सुखम् च मे शत-वर्ष-उषितम् हि त्वम् न माम् अभ्यनुजानथाः

Analysis

Word Lemma Parse
जरा जरा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अवबुद्धा अवबुध् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
pos=i
अभिज्ञातम् अभिज्ञा pos=va,g=n,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शत शत pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
उषितम् वस् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
अभ्यनुजानथाः अभ्यनुज्ञा pos=v,p=2,n=s,l=lan