Original

उत्तङ्क उवाच ।भवद्गतेन मनसा भवत्प्रियचिकीर्षया ।भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ १५ ॥

Segmented

उत्तङ्क उवाच भवत्-गतेन मनसा भवत्-प्रिय-चिकीर्षया भवत्-भक्ति-गतेन इह भवत्-भाव-अनुगेन च

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवत् भवत् pos=a,comp=y
गतेन गम् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
भवत् भवत् pos=a,comp=y
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
भवत् भवत् pos=a,comp=y
भक्ति भक्ति pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
इह इह pos=i
भवत् भू pos=va,comp=y,f=part
भाव भाव pos=n,comp=y
अनुगेन अनुग pos=a,g=m,c=3,n=s
pos=i