Original

गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः ।कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ।स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ॥ १४ ॥

Segmented

गौतमः तु अब्रवीत् विप्रम् उत्तङ्कम् प्रीत-मानसः कस्मात् तात ते अद्य इह शोक-उत्तरम् इदम् मनः स स्वैरम् ब्रूहि विप्र-ऋषे श्रोतुम् इच्छामि ते वचः

Analysis

Word Lemma Parse
गौतमः गौतम pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विप्रम् विप्र pos=n,g=m,c=2,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
तात तात pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
इह इह pos=i
शोक शोक pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्वैरम् स्वैर pos=a,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s