Original

तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः ।न हि तानश्रुपातान्वै शक्ता धारयितुं मही ॥ १३ ॥

Segmented

तस्या निपेततुः दग्धौ करौ तैः अश्रु-बिन्दुभिः न हि तान् अश्रु-पातान् वै शक्ता धारयितुम् मही

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
निपेततुः निपत् pos=v,p=3,n=d,l=lit
दग्धौ दह् pos=va,g=m,c=1,n=d,f=part
करौ कर pos=n,g=m,c=1,n=d
तैः तद् pos=n,g=m,c=3,n=p
अश्रु अश्रु pos=n,comp=y
बिन्दुभिः बिन्दु pos=n,g=m,c=3,n=p
pos=i
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
अश्रु अश्रु pos=n,comp=y
पातान् पात pos=n,g=m,c=2,n=p
वै वै pos=i
शक्ता शक् pos=va,g=f,c=1,n=s,f=part
धारयितुम् धारय् pos=vi
मही मही pos=n,g=f,c=1,n=s