Original

ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा ।जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ।पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ॥ १२ ॥

Segmented

ततो गुरु-सुता तस्य पद्म-पत्त्र-निभ-ईक्षणा जग्राह अश्रूणि सु श्रोणी करेण पृथु-लोचना पितुः नियोगाद् धर्म-ज्ञा शिरसा अवनता तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
गुरु गुरु pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
सु सु pos=i
श्रोणी श्रोणी pos=n,g=f,c=1,n=s
करेण कर pos=n,g=m,c=3,n=s
पृथु पृथु pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
अवनता अवनम् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i