Original

ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः ।दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥ ११ ॥

Segmented

ततः स भार-निष्पिष्टः क्षुधा-आविष्टः च भार्गवः दृष्ट्वा ताम् वयसो ऽवस्थाम् रुरोद आर्त-स्वरम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भार भार pos=n,comp=y
निष्पिष्टः निष्पिष् pos=va,g=m,c=1,n=s,f=part
क्षुधा क्षुधा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
वयसो वयस् pos=n,g=n,c=6,n=s
ऽवस्थाम् अवस्था pos=n,g=f,c=2,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
तदा तदा pos=i