Original

तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा ।ततः काष्ठैः सह तदा पपात धरणीतले ॥ १० ॥

Segmented

तस्य काष्ठे विलग्ना अभूत् जटा रूप्य-सम-प्रभा ततः काष्ठैः सह तदा पपात धरणी-तले

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
काष्ठे काष्ठ pos=n,g=n,c=7,n=s
विलग्ना विलग् pos=va,g=f,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
जटा जटा pos=n,g=f,c=1,n=s
रूप्य रूप्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
ततः ततस् pos=i
काष्ठैः काष्ठ pos=n,g=n,c=3,n=p
सह सह pos=i
तदा तदा pos=i
पपात पत् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s