Original

जनमेजय उवाच ।उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः ।यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ॥ १ ॥

Segmented

जनमेजय उवाच उत्तङ्कः केन तपसा संयुक्तः सु महा-तपाः यः शापम् दातु-कामः ऽभूद् विष्णवे प्रभविष्णवे

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
केन pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शापम् शाप pos=n,g=m,c=2,n=s
दातु दातु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
विष्णवे विष्णु pos=n,g=m,c=4,n=s
प्रभविष्णवे प्रभविष्णु pos=a,g=m,c=4,n=s