Original

वैशंपायन उवाच ।तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय ।वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् ॥ ९ ॥

Segmented

वैशंपायन उवाच तम् उवाच प्रसन्न-आत्मा गोविन्दो जनमेजय वरम् वृणीष्व इति तदा तम् उत्तङ्को ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इति इति pos=i
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s