Original

संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् ।पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥ ८ ॥

Segmented

संहरस्व पुनः देव रूपम् अक्षय्यम् उत्तमम् पुनः त्वा स्वेन रूपेण द्रष्टुम् इच्छामि शाश्वतम्

Analysis

Word Lemma Parse
संहरस्व संहृ pos=v,p=2,n=s,l=lot
पुनः पुनर् pos=i
देव देव pos=n,g=m,c=8,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s