Original

द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् ।भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥ ७ ॥

Segmented

द्यावापृथिव्योः यत् मध्यम् जठरेण तद् आवृतम् भुजाभ्याम् आवृताः च आशाः त्वम् इदम् सर्वम् अच्युत

Analysis

Word Lemma Parse
द्यावापृथिव्योः द्यावापृथिवी pos=n,g=f,c=6,n=d
यत् यद् pos=n,g=n,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=1,n=s
जठरेण जठर pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
pos=i
आशाः आशा pos=n,g=f,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s