Original

उत्तङ्क उवाच ।विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् ।पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥ ६ ॥

Segmented

उत्तङ्क उवाच विश्वकर्मन् नमः ते ऽस्तु यस्य ते रूपम् ईदृशम् पद्भ्याम् ते पृथिवी व्याप्ता शिरसा च आवृतम् नभः

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विश्वकर्मन् विश्वकर्मन् pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
ते त्वद् pos=n,g=,c=6,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
व्याप्ता व्याप् pos=va,g=f,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
नभः नभस् pos=n,g=n,c=1,n=s