Original

स ददर्श महात्मानं विश्वरूपं महाभुजम् ।विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् ॥ ५ ॥

Segmented

स ददर्श महात्मानम् विश्वरूपम् महा-भुजम् विस्मयम् च ययौ विप्रः तत् दृष्ट्वा रूपम् ऐश्वरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
विश्वरूपम् विश्वरूप pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
pos=i
ययौ या pos=v,p=3,n=s,l=lit
विप्रः विप्र pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
ऐश्वरम् ऐश्वर pos=a,g=n,c=2,n=s