Original

वैशंपायन उवाच ।ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः ।शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः ॥ ४ ॥

Segmented

वैशंपायन उवाच ततः स तस्मै प्रीत-आत्मा दर्शयामास तद् वपुः शाश्वतम् वैष्णवम् धीमान् ददृशे यद् धनंजयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
वैष्णवम् वैष्णव pos=a,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s