Original

इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह ।अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ॥ ३५ ॥

Segmented

इति उक्तवान् प्रीतिमान् विप्रः कृष्णेन स बभूव ह अद्य अपि उत्तङ्क-मेघाः च मरौ वर्षन्ति भारत

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
अद्य अद्य pos=i
अपि अपि pos=i
उत्तङ्क उत्तङ्क pos=n,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
pos=i
मरौ मरु pos=n,g=m,c=7,n=s
वर्षन्ति वृष् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s