Original

रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन ।उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥ ३४ ॥

Segmented

रसवत् च प्रदास्यन्ति ते तोयम् भृगु-नन्दन उत्तङ्क-मेघाः इति उक्ताः ख्यातिम् यास्यन्ति च अपि ते

Analysis

Word Lemma Parse
रसवत् रसवत् pos=a,g=n,c=2,n=s
pos=i
प्रदास्यन्ति प्रदा pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
उत्तङ्क उत्तङ्क pos=n,comp=y
मेघाः मेघ pos=n,g=m,c=1,n=p
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p