Original

येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति ।तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥ ३३ ॥

Segmented

येषु अहःसु तव ब्रह्मन् सलिल-इच्छा भविष्यति तदा मरौ भविष्यन्ति जल-पूर्णाः पयोधराः

Analysis

Word Lemma Parse
येषु यद् pos=n,g=n,c=7,n=p
अहःसु अहर् pos=n,g=n,c=7,n=p
तव त्वद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सलिल सलिल pos=n,comp=y
इच्छा इच्छा pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
मरौ मरु pos=n,g=m,c=7,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
जल जल pos=n,comp=y
पूर्णाः पृ pos=va,g=m,c=1,n=p,f=part
पयोधराः पयोधर pos=n,g=m,c=1,n=p