Original

स तथा समयं कृत्वा तेन रूपेण वासवः ।उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ।चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥ ३१ ॥

Segmented

स तथा समयम् कृत्वा तेन रूपेण वासवः उपस्थितः त्वया च अपि प्रत्याख्यातो ऽमृतम् ददत् चण्डाल-रूपी भगवान् सु महान् ते व्यतिक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तेन तद् pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
वासवः वासव pos=n,g=m,c=1,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
ऽमृतम् अमृत pos=n,g=n,c=2,n=s
ददत् दा pos=v,p=3,n=s,l=lan
चण्डाल चण्डाल pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s