Original

यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै ।प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो ।प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ॥ ३० ॥

Segmented

यदि एवम् प्रतिगृह्णाति भार्गवो ऽमृतम् अद्य वै प्रदातुम् एष गच्छामि भार्गवाय अमृतम् प्रभो प्रत्याख्यातः तु अहम् तेन न दद्याम् इति भार्गव

Analysis

Word Lemma Parse
यदि यदि pos=i
एवम् एवम् pos=i
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
भार्गवो भार्गव pos=n,g=m,c=1,n=s
ऽमृतम् अमृत pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i
प्रदातुम् प्रदा pos=vi
एष एतद् pos=n,g=m,c=1,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
भार्गवाय भार्गव pos=n,g=m,c=4,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s