Original

यदि त्वनुग्रहं कंचित्त्वत्तोऽर्होऽहं जनार्दन ।द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ॥ ३ ॥

Segmented

यदि तु अनुग्रहम् कंचित् त्वत्तो ऽर्हो ऽहम् जनार्दन द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् तत् निदर्शय

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽर्हो अर्ह pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
ऐश्वरम् ऐश्वर pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
निदर्शय निदर्शय् pos=v,p=2,n=s,l=lot