Original

अमृतं देयमित्येव मयोक्तः स शचीपतिः ।स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥ २८ ॥

Segmented

अमृतम् देयम् इति एव मया उक्तवान् स शचीपतिः स माम् प्रसाद्य देव-इन्द्रः पुनः एव इदम् अब्रवीत्

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रसाद्य प्रसादय् pos=vi
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan