Original

स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् ।अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥ २७ ॥

Segmented

स माम् उवाच देव-इन्द्रः न मर्त्यो अमर्त्य-ताम् व्रजेत् अन्यम् अस्मै वरम् देहि इति असकृत् भृगु-नन्दन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
अमर्त्य अमर्त्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
अन्यम् अन्य pos=n,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
असकृत् असकृत् pos=i
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s