Original

मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः ।उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥ २६ ॥

Segmented

मया त्वद्-अर्थम् उक्तो हि वज्रपाणिः पुरंदरः उत्तङ्काय अमृतम् देहि तोय-रूपम् इति प्रभुः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
उत्तङ्काय उत्तङ्क pos=n,g=m,c=4,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
तोय तोय pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
इति इति pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s