Original

इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः ।उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥ २४ ॥

Segmented

इति उक्त-वचनम् धीमान् महा-बुद्धिः जनार्दनः उत्तङ्कम् श्लक्ष्णया वाचा सान्त्वयन्न् इदम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचनम् वचन pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
सान्त्वयन्न् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan