Original

न युक्तं तादृशं दातुं त्वया पुरुषसत्तम ।सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥ २३ ॥

Segmented

न युक्तम् तादृशम् दातुम् त्वया पुरुष-सत्तम सलिलम् विप्र-मुख्येभ्यः मातङ्ग-स्रोतसा विभो

Analysis

Word Lemma Parse
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तादृशम् तादृश pos=a,g=n,c=2,n=s
दातुम् दा pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,comp=y
मुख्येभ्यः मुख्य pos=a,g=m,c=4,n=p
मातङ्ग मातंग pos=n,comp=y
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s