Original

अथ तेनैव मार्गेण शङ्खचक्रगदाधरः ।आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् ॥ २२ ॥

Segmented

अथ तेन एव मार्गेण शङ्ख-चक्र-गदा-धरः आजगाम महा-बाहुः उत्तङ्कः च एनम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan