Original

उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः ।मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥ २१ ॥

Segmented

उत्तङ्कः तम् तथा दृष्ट्वा ततो व्रीड्-मानसः मेने प्रलब्धम् आत्मानम् कृष्णेन अमित्र-घातिना

Analysis

Word Lemma Parse
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
ततो ततस् pos=i
व्रीड् व्रीड् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
प्रलब्धम् प्रलभ् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s