Original

स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना ।श्वभिः सह महाराज तत्रैवान्तरधीयत ॥ २० ॥

Segmented

स तथा निश्चयात् तेन प्रत्याख्यातो महात्मना श्वभिः सह महा-राज तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
निश्चयात् निश्चय pos=n,g=m,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
श्वभिः श्वन् pos=n,g=m,c=3,n=p
सह सह pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan