Original

पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् ।न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥ १९ ॥

Segmented

पुनः पुनः च मातङ्गः पिबस्व इति तम् अब्रवीत् न च अपिबत् स स क्रोधः क्षुभितेन अन्तरात्मना

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
मातङ्गः मातंग pos=n,g=m,c=1,n=s
पिबस्व पा pos=v,p=2,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
pos=i
अपिबत् पा pos=v,p=3,n=s,l=lan
pos=i
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
क्षुभितेन क्षुभ् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s