Original

इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत ।चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ॥ १८ ॥

Segmented

इति उक्तवान् तेन स मुनिः तत् तोयम् न अभ्यनन्दत चिक्षेप च स तम् धीमान् वाग्भिः उग्राभिः अच्युतम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
pos=i
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
अच्युतम् अच्युत pos=n,g=m,c=2,n=s