Original

भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् ।तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥ १६ ॥

Segmented

भीषणम् बद्ध-निस्त्रिंशम् बाण-कार्मुक-धारिणम् तस्य अधस् स्रोतसो ऽपश्यद् वारि भूरि द्विजोत्तमः

Analysis

Word Lemma Parse
भीषणम् भीषण pos=a,g=m,c=2,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अधस् अधस् pos=i
स्रोतसो स्रोतस् pos=n,g=n,c=6,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
वारि वारि pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,g=n,c=2,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s