Original

ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् ।अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥ १५ ॥

Segmented

ततो दिग्वाससम् धीमान् मातंगम् मल-पङ्किनम् अपश्यत मरौ तस्मिञ् श्व-यूथ-परिवारितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिग्वाससम् दिग्वासस् pos=a,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
मातंगम् मातंग pos=n,g=m,c=2,n=s
मल मल pos=n,comp=y
पङ्किनम् पङ्किन् pos=a,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan
मरौ मरु pos=n,g=m,c=7,n=s
तस्मिञ् तद् pos=n,g=m,c=7,n=s
श्व श्वन् pos=n,comp=y
यूथ यूथ pos=n,comp=y
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part