Original

ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया ।तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥ १४ ॥

Segmented

ततः कदाचिद् भगवान् उत्तङ्कः तोय-काङ्क्षया तृषितः परिचक्राम मरौ सस्मार च अच्युतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तोय तोय pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
तृषितः तृषित pos=a,g=m,c=1,n=s
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
मरौ मरु pos=n,g=m,c=7,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
pos=i
अच्युतम् अच्युत pos=n,g=m,c=2,n=s