Original

वैशंपायन उवाच ।ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः ।एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥ १३ ॥

Segmented

वैशंपायन उवाच ततः संहृत्य तत् तेजः प्रोवाच उत्तङ्कम् ईश्वरः एष्टव्ये सति चिन्त्यो ऽहम् इति उक्त्वा द्वारकाम् ययौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संहृत्य संहृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
एष्टव्ये इष् pos=va,g=n,c=7,n=s,f=krtya
सति अस् pos=va,g=n,c=7,n=s,f=part
चिन्त्यो चिन्तय् pos=va,g=m,c=1,n=s,f=krtya
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit