Original

उत्तङ्क उवाच ।अवश्यकरणीयं वै यद्येतन्मन्यसे विभो ।तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥ १२ ॥

Segmented

उत्तङ्क उवाच अवश्य-कर्तव्यम् वै यदि एतत् मन्यसे विभो तोयम् इच्छामि यत्र इष्टम् मरुषु एतत् हि दुर्लभम्

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवश्य अवश्य pos=a,comp=y
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
वै वै pos=i
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
यत्र यत्र pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
मरुषु मरु pos=n,g=m,c=7,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s