Original

तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय ।अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥ ११ ॥

Segmented

तम् अब्रवीत् पुनः कृष्णो मा त्वम् अत्र विचारय अवश्यम् एतत् कर्तव्यम् अमोघम् दर्शनम् मम

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
विचारय विचारय् pos=v,p=2,n=s,l=lot
अवश्यम् अवश्यम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अमोघम् अमोघ pos=a,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s