Original

पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते ।यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥ १० ॥

Segmented

पर्याप्त एष एव अद्य वरः त्वत्तः महा-द्युति यत् ते रूपम् इदम् कृष्ण पश्यामि प्रभव-अप्ययम्

Analysis

Word Lemma Parse
पर्याप्त पर्याप् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
वरः वर pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
प्रभव प्रभव pos=n,comp=y
अप्ययम् अप्यय pos=n,g=n,c=2,n=s