Original

उत्तङ्क उवाच ।अभिजानामि जगतः कर्तारं त्वां जनार्दन ।नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥ १ ॥

Segmented

उत्तङ्क उवाच अभिजानामि जगतः कर्तारम् त्वाम् जनार्दन नूनम् भवत्-प्रसादः ऽयम् इति मे न अस्ति संशयः

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
जगतः जगन्त् pos=n,g=n,c=6,n=s
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
नूनम् नूनम् pos=i
भवत् भवत् pos=a,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s