Original

स पृष्टः कुशलं तेन संपूज्य मधुसूदनम् ।उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥ ९ ॥

Segmented

स पृष्टः कुशलम् तेन सम्पूज्य मधुसूदनम् उत्तङ्को ब्राह्मण-श्रेष्ठः ततस् पप्रच्छ माधवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
कुशलम् कुशल pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
सम्पूज्य सम्पूजय् pos=vi
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
माधवम् माधव pos=n,g=m,c=2,n=s