Original

स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः ।पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥ ८ ॥

Segmented

स तम् सम्पूज्य तेजस्वी मुनिम् पृथुल-लोचनः पूजितः तेन च तदा पर्यपृच्छद् अनामयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सम्पूज्य सम्पूजय् pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
पृथुल पृथुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
pos=i
तदा तदा pos=i
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
अनामयम् अनामय pos=n,g=n,c=2,n=s