Original

स प्रयातो महाबाहुः समेषु मरुधन्वसु ।ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ॥ ७ ॥

Segmented

स प्रयातो महा-बाहुः समेषु मरु-धन्वन् ददर्श अथ मुनि-श्रेष्ठम् उत्तङ्कम् अमित-ओजसम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
समेषु सम pos=n,g=m,c=7,n=p
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,g=m,c=7,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
मुनि मुनि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s