Original

ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च ।दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥ ६ ॥

Segmented

ववर्ष वासवः च अपि तोयम् शुचि सुगन्धि च दिव्यानि च एव पुष्पाणि पुरतः शार्ङ्गधन्वनः

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
वासवः वासव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तोयम् तोय pos=n,g=n,c=2,n=s
शुचि शुचि pos=a,g=n,c=2,n=s
सुगन्धि सुगन्धि pos=a,g=n,c=2,n=s
pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
pos=i
एव एव pos=i
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
पुरतः पुरतस् pos=i
शार्ङ्गधन्वनः शार्ङ्गधन्वन् pos=n,g=m,c=6,n=s