Original

वायुर्वेगेन महता रथस्य पुरतो ववौ ।कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥ ५ ॥

Segmented

वायुः वेगेन महता रथस्य पुरतो ववौ कृ-निःशर्करम् मार्गम् विरजस्कम् अकण्टकम्

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
पुरतो पुरतस् pos=i
ववौ वा pos=v,p=3,n=s,l=lit
कृ कृ pos=va,comp=y,f=part
निःशर्करम् निःशर्कर pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
विरजस्कम् विरजस्क pos=a,g=m,c=2,n=s
अकण्टकम् अकण्टक pos=a,g=m,c=2,n=s